A 429-14 Śivālikhitamuhūrta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/14
Title: Śivālikhitamuhūrta
Dimensions: 26 x 9.7 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. A 429-14 Inventory No. 66166

Title Śivālikhitamuhūrtta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 9.57cm

Folios 14

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word śi.li. and in the lower right-hand margin under the word rāmaḥ

Scribe Devadatta

Date of Copying ŚS 1792

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tripuraharamuhūrttaṃ kena dṛṣṭaṃ śrutam vā

sakalam api hi dṛṣṭaṃ śaṃbhunā bhūtahetoḥ ||

iha śubham aśubhaṃ vā sarvaśāstrānusāraṃ

(2) satatam api munīndraiḥ sarvadālokanīyaṃ || 1 ||

śivālikhitam apy evaṃ sarvajñanena tu bhāṣitam ||

tasyāvalokanād eva jñāyate ca śubhāśubhaṃ ||

(3) na tithir na ca nakṣatraṃ na yogaḥ karaṇaṃ śaśī ||

śūlaṃ na yoginī rāśir na horā na tamo bhṛguḥ || 3 || (fol. 1v1–3)

End

maṃde śrīyugmasiddhiḥ khahari khaharikhaṃ sauri khaṃ siddhikhaṃ vai

tan naktaṃ śrīyugadyau nabhakhayugaharivyomagovindaśūnye || 21 || (fol. 14r1)

Colophon

netrāṃkamu⟨ṃ⟩dire śāke caitrike likhitaṃ śubham ||

śrīdevadattaviduṣā śivāli[[khi]]tapustakam || || ❁ || ❁ || || ❁ || (fol. 14r5)

Microfilm Details

Reel No. A 429/14

Date of Filming 06-10-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r

Catalogued by MS

Date 21-12-2006

Bibliography