A 429-14 Śivālikhitamuhūrta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 429/14
Title: Śivālikhitamuhūrta
Dimensions: 26 x 9.7 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. A 429-14 Inventory No. 66166
Title Śivālikhitamuhūrtta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 9.57cm
Folios 14
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the word śi.li. and in the lower right-hand margin under the word rāmaḥ
Scribe Devadatta
Date of Copying ŚS 1792
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
tripuraharamuhūrttaṃ kena dṛṣṭaṃ śrutam vā
sakalam api hi dṛṣṭaṃ śaṃbhunā bhūtahetoḥ ||
iha śubham aśubhaṃ vā sarvaśāstrānusāraṃ
(2) satatam api munīndraiḥ sarvadālokanīyaṃ || 1 ||
śivālikhitam apy evaṃ sarvajñanena tu bhāṣitam ||
tasyāvalokanād eva jñāyate ca śubhāśubhaṃ ||
(3) na tithir na ca nakṣatraṃ na yogaḥ karaṇaṃ śaśī ||
śūlaṃ na yoginī rāśir na horā na tamo bhṛguḥ || 3 || (fol. 1v1–3)
End
maṃde śrīyugmasiddhiḥ khahari khaharikhaṃ sauri khaṃ siddhikhaṃ vai
tan naktaṃ śrīyugadyau nabhakhayugaharivyomagovindaśūnye || 21 || (fol. 14r1)
Colophon
netrāṃkamu⟨ṃ⟩dire śāke caitrike likhitaṃ śubham ||
śrīdevadattaviduṣā śivāli[[khi]]tapustakam || || ❁ || ❁ || || ❁ || (fol. 14r5)
Microfilm Details
Reel No. A 429/14
Date of Filming 06-10-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 8v–9r
Catalogued by MS
Date 21-12-2006
Bibliography